SVAGAT GAN
(Welcome Song)
to
The Nitya Anadi Sadguru
(The Eternal
True Teacher)
Āja svāgat nitya guruvara
Santa s’ubhāgama āyiyei
Adhyātma vidyā divya
jyoti
Soma rasa barasāyiyei
Dosa duraguna dūra karikei
S’uddha
hansa banāyiyei
Bheda gama
gati jnāna garajana
S’akti
dvāra
hatāyiyei
Khulei dvārā s’abda sāgara
Bhakta jana anhavāyiyei
Jana sadāfala vis’va s’ks’aka
S’āna ana bacāyiyei
Āja svāgat nitya
guruvara
Santa s’ubhāgoma
āyiyei
---O---
MANGALA GAN
(SONG
BENDICTORY)
Vis’va s’ānti
nāma mangala
Parama guru ko dhyāyiyei
Varga dvandva as’āntī dura kara
Bhāva bheida mitāyiyei
Sārva bhauma
samasti sattā
Adhyātma rājya banāyiyei
Bhesa bhāsā bhāva jagamay
Jnāna para daras’āyiyei
Samrddhi sukha s’anti darātala
Svarga bhūmi banāyiyei
Vis’va s’iks’aka jana sadāfala
Nīti svara apanāyiyei
Vis’va s’āntī
nāma mangala
Parama guru ko dhyāyiyei
---O---
VANDANĀ
Composed by His Holiness
Anant S’ri Sadguru Sadafaldeo
Ji Maharaj
Maharshi Sadafaldeo Āshram
Ganga-Bank, Jhunsi (Allahabad)
U.P. (India)
Pin - 211019
Prathama vandau
guru carana,
Jina agama gamya lakhāyiyā
Guru jnana
dīpa prakas’a kari,
Pata kholi dars’a dikhāyiyā
Jehi kārane siddhā pacei,
So guru krpā se pāyiyā
Akaha mūrati amiya sūrati
Tāhi dekhi samāyiyā
Nitya anādi deva
bandī chora
Sada guru cinmayam
Viveka nidhi
dukha pāra māyā
Divya vapu karunā mayam
Svachanda vis’va triloka
mānhī
Bhramita hansana
sukha mayam
Karma bhrama
kā kāti fandā
Deva pada amrta mayam
Deha tava guna
tattva nyārī,
Racita kartā kī nahīn
Upades’a hita tana
vividha dharyo,
Prakata cāro yuga mahī
Ades’a
saccidānanda
kā lei,
Mukti bhakti tattva kahī
Krta krtyatā pada
hansa dīnhā,
Parama pada nija
ghara rahī
Siddhānta tava
paracāra hita,
Main bhaumi sāre rami
rahūn
Jīvana māyā karma fande,
Sujhata nā kitano kahūn
Dhvajā s’veta ‘aa’ abheda
ankita,
Vis’va
faharane cahūn
Agjnā tumhārī satya rākho,
Jana ‘Sadāfala’ pada gahūn
Doha
:- Sadguru pankaja carana raja,
Vandau parama punita
Jāhi krpā bhava
duhkha mitei,
Bhākti milei satacita
Moha punjatama jagata nis’i,
Ravi guru vacana prakasa
Nija svarūpa vāstava milei,
Saras’abda
kara vasa
Sāra s’abda guru eka
hain,
Yāmein bheda na mān
Bheida mān
bhava kūpa parde,
Nirabhedī niravāna
Namo brahma gurudeva,
Namo saba jagata adhāram
Namo saccidānand,
Namo sadguru bhava tāram
Namo s’uddha parabuddha,
Namo paramukta svabhāvam
Namo gunā ātīta,
Namo nās’aka bhava dāvam
Namo akhanda pracanda,
Namo prabhu māyā pāram
Namo alekha adekha,
Namo advaita akāram
Namo acintya anīha,
Namo nihtatva svārūpam
Namo anādi agādhi,
Namo nirvikāra anūpam
Namo is’a jaga dīs’a,
Namo nas’aka bhava kūpam
Namoajanma acheda,
Bheda tava veda
so pāram
Brahmavidyā guru ādi,
Anādi satata paracāram
Brahmadika nahin jāna,
Binā tava krpā agāram
Māyā jāla apāra,
Bajhei tāmei sansārā
Sura nara muni
gana yak’sa,
Nāga kinnara bahava dhārā
Sahata kasta bahutera,
Karma aura
bhram ke sadhe
Lakha caurāsī yoni
bharami,
Jiva maya bāndhe
Sadaguru dīna dayāla,
Jahi para kiripā kinhā
Todi moha bhrama jāla,
Amara pada
pala mein dinhā
Nirākāra sākāra pāra ho,
Satya
nirdhāra
Aja anādi guru deva,
Bheda turyā se nyarā
Santana ke hīta lāgi,
Svatah nara dehī dhārā
Saras’abda
daras’āya,
Jagat sei hansa ubārā
Gupta rahyo sansāra,
Prakata anurāgī pāyo
Bahutaka hansa cetāya,
Jnāna de loka pathāyo
Vinavata dāsa adhīna,
Dīna para
dāya kijai
Moha s’oka dukha
dvanda,
Nās’i prabhu nija
pada dījai
Kama krodha mada
lobha moha,
Tama ghata andhiyārā
Anubhava jnāna prakashi,
Nāsi bandhana chutakārā
Jnāna virāga viveka hīna,
Main bālaka bhorā
S’arana
gire kī lāja,
Rākhu karunā nidhi
morā
Kāmī kutila labāra,
Kumati visayana anurāge
Sadguna hīna malīna ,
Kāmanā tana mana
pāge
Nija avaguna
kyā kahūn,
Jāna saba antarayāmī
Kevala krpā kataks’a,
Āpake tarihon svāmi
Nahi kachu
karma acāra,
Yoga japa
tapa nahin sādhon
Nahin mohi
dūsara ās’a,
Na dūsara deva
arādhon
Kevala āpa adhāra,
Trāhi main
trāhi pukāron
Main toa
dāsa ajāna,
S’arana main s’arana ucāron
Deva sadafal dina,
Vinaya pani yuga jorī
Vinaya as’a mama
rakhu,
Dayamaya bandi chorī
Doha :- S’arana girai kī
lāja ko,
Rākhahu krpā nidhān
Bandha mohādika todiye,
Dehu bhakti mama
prāna
Bhava nidhi
agama apāra hai,
Sūjhe vāra na pār
Nāva kavata
patavāra nahīn,
Kehi vidhi utaron pār
Bhakti jahāja carhāyike,
Tatva jnāna patavār
Deva sadāfala tāriahun,
Sārs’abda
niradhār
Bandau ve purus’a ānanda dātā,
Īs’a bhagavana prabhu
mahā
Jana krpā
sāgara bhakta vatsala,
S’anti bhava traya
dukha mahā
Sanyoga nitya
anādi raks’aka,
Srsti paralaya mukti mein
Prabhu ko namah!
Prabhu ko namah!,
Prabhu ko namah!
Sadyukti mein
Acintya alakha
adekha adbhuta,
Rūpa saccidānanda jū
Anupa aja advaita
akala,
Anīha jana
ura canda jū
Asīma agama
apāra anubhava,
Pāra mukti bhukti mein
Prabhu ko namah!
Prabhu ko namah!,
Prabhu ko
namah! Sadyukti mein
Suddha Buddha
mukta svabhāva,
Bhagavan
pāhi jana main pāhi main
Svayambhū carācara prānagati,
Prada pāhi jana
main pāhi main
Maya dukha
rahita jana sukha,
Pradāyaka
pāhi jana main pāhi main
Vyāpaka vis’ambhara akhila jaga
mein,
Pāhi jana main pāhi main
Vis’vakaratā deva prabhuvara,
Parama divya svarupa jū
Sarvajna sarva
sas’akta avicala,
Akaha s’abda anupa jū
Karma kāyā cid s’arana mein,
Jīvana dorī tava dayī
Mana buddhi
indriya ghira prakrti,
Ādesa nayagati nija layī
Prakāsa tere ravi
prakās’ita,
S’as’i
prakāsita s’reya nidhe
Vidyuta tārā agina tava,
Parakāsa’se hain gāti sidhe
Sthāvara jan
gama vis’vamaya,
Prakās’a te
prākas’
tei
Alipta karma
asanga jaga se,
Nija prakāsa prakās’a te
Ajnāna vas’a adhāra prabhu
taji,
Patana mein jada
tana liyā
Pravrti visaya prāvāha nānā,
Karma sādhāna bahu kīyā
Karma bandhana bhoga
yonina,
Vividha tana
jaga bhrami rahā
Prārthanā prabhu kī s’arana mein,
Patita pāvana kari rahā
Yadi hota mujha
mein jnāna prabhu,
Ādhāra kyon mukha feratei
Prakrtimaya trayatāpa dukha
se,
hota bala cita ferate
Kītavat indriya sarasa rata,
yoni kyon badha jherate
Aya prabhu
sudhi lehu jana
kī,
nāda ārata terate
Main dīna
prabhu tuma dīna bandho,
main s’arana tum pālakā
Main patita tuma
patita pāvana,
main dukhi tuma ghālakā
Sansāra sāgra agama dhārā,
dahata pāra dayā nidhe
S’arana s’arana ananya gati
prabhu,
ās’a bala kachu nā nidhe
Mātu tuma
vara pitā tuma
ho,
sakhā bhrātā tuma aho
Sarvajna guru
ācārya prabu,
nija s’oka jana
kisa se kahūn
Karanī hamārī yadi vicaro,
taba na
main tuma yogya
hūn
Jana ‘sadafal’ ās’a prabhu
kī,
kyā kahūn mana
bhogya hūn
Doha
:- Mukti bhukti kyā leūnga,
kyā māngū jaga mān
Mukti sadā mana
bhāvanī,
hansa vibho vijnān
Tadapi milei
mohi bhakti vara,
mīna nīra jimi prāna
Mahā prabhū mama
ātamā,
antara yāmī deva
Prema sadāfala eka
rasa,
milei bhakti naya seva
Guru sisya hama
prabhu kī s’arana
mein,
bhaktī apani dijiye
Sīghra prakrta traiguno ko,
dūra hamase kījiye
Sisya guru
mein prema s’āntī,
harsa vis’va uddhāra mein
Yoga vidya nīti bala ho,
vitta bala upakāra mein
Atala nija
karatavya path mein,
sāhasa bala
dina dina barhe
Jijnāsu hokara vis’va āvei,
karma gati hamase parhe
Jada loka cetana
loka prabhu se,
nahin kabhi
abhimāna ho
Vinatī sadāfala s’isya guru kī,
Prabhu dayā sanmān ho
Parāvidyā yoga durlabha,
mantra vis’va uddhāra kā
Prabhu gupta
tatva so dīnha hamako,
bhāra jaga paracāra ka
Adhikāra mānava jāti isake,
prema dhārā jina baha
Jijnāsupana se
deun s’iks’a,
kari pariks’a rata raha
Dusta durjana jaga
lutere,
Vighna kara upakāra mein
Atatāyi bādhaka rāks’ason ko,
kyā karun isa
bāra main
Inko subuddhi dei
dayāmaya,
Samajha mahimā yoga kī
Nirvighna vis’va pracār ho,
Vinatī sadāfala yoga kī
Parāvidyā patra s’ākhā,
Fūla fala vistār ho
Ananya gati
fala ke kolāhala,
Paks’imaya
sansār ho
Guru s’isya hamako
fala pradāyin,
Jnāna sarva agār ho
Jana
sadāfala prabhu s’arana
mein,
Jīvana prāna adhār ho
Prabhu kalpa santa samaja uttam,
sarva dharmācārya hain
Jīmi nadya
as’rita sindhu ke hain,
vis’va
pathamaya kārya hain
Prabhu satya
santa samāja terā,
āpa raks’ā
kījiye
Jana ‘sadāfala’
jnāna bhakti,
vrddhi dina dina kījiye
---O---
ĀRATĪ
(With a burning wick put in a lamp of ghee
therein)
Jaya guru deva hare,
Sadaguru deva hare
Sis’ye janana ke
sans’aya,
Ks’ana mein dūra karei
Jo s’arana mein āve,
Satapatha
pāve moha mitei jiva kā
Sukha s’āntī
vei pāvei,
Dukhada metei jaga kā
Tuma
hansa udhārana āyei,
Deva bānha gaho jana kī
Tum bin
aura na meirā,
Prabhu s’arana gahūn kīnakī
Tuma svāmī jaga tārana,
S’arana s’arana terā
Prakrti svabhāva mitao,
Sahaja svarupa merā
Dīna dayāla dayāmaya,
Santan santapatī
Bhakti milei anapāyinī,
Ārata prema gatī
Sadguru bandī chora kī,
Para ārati kījai
Carana kamala cita lāyike,
Saba arapana kījai
Pānca tattva bātī barī,
Jagamaga ujiyārā
Jaga maga
jyoti prakās’i ke,
Hiya gayā andhiyārā
Deva parama ārādhya ho,
Mama pūrana svāmī
Janma safala
jana māni haun,
Dehu bhakti anāmī
Parama purusa
anūpa avicala,
Paramadeva arādhya hain
Virahavara anurāga ratā,
Viveka guru
gama sādhya hain
Jnāna dīpa akhanda jyoti,
Madhura dhvani
anahada baje
Dhara ahdara ke
para sinhāsāna,
Sahaja svara anubhava gaje
Dhoha :- Guru
mūrati gati candramā,
Sevaka nayana cakora
Palaka palaka
nirakhata rahe,
Guru mūrati kī oara
S’veta s’veta maya s’veta hai,
s’veta s’veta maya s’veta
Tīna pāda amrita bharā,
s’veta
mahanada s’veta
Asta cakra
saba s’ūnya
para,
dhara adharā ke par
Tahān sadāfal ghara kiyā,
bhūli padā sansār
---O---
DHVAJA
BHIVADANA
S’veta dhvajā madhumata
mama pyārā
Sadguru sārs’abda saba pārā
Brahmavidyā
ke teja prakās’e
Jnāna pūrna maya
saba tattva bhās’e
Bhakti soma rasa antara vāse
Bāhāra
bhītara s’abda adhārā (1)
Teja
prātāpa
mahābala gāje
Anurāgī
ura anubhava rāje
Arimana
māyā
dekhata lāje
Dvesī durjana oja sanhārā
Bhūmandala
faharā
nevālā
Sahaja yoga dars’āne vālā
Atala bhakti guru denevālā
Saba mata
pūjita hai mata
sārā (2)
Vījayī vis’va akhandita rāje
Saba sukha
dei sāre dukha
bhāje
Pīdīta
jīva s’anti mila āja
Aja gurudeva bheda tata pārā (4)
Santa samāja santa mata sārā
ūnca
dhvajā nita rahe hamārā
Dhvajā āna para
saba kucha bārā
Deva ‘sadāfala’ aks’ara nyārā (5)
---O---
SHANTI
PATHA (Peace cant)
Dyau
s’ānti mahi
s’anti ho,
āpa s’ānti s’as’i s’anti
Ausadhiyon kī
s’ānti ho,
aura vanas pati
s’ānti (1)
Vis’va devon kī s’antī ho,
aks’ara antara
sānti
Panca s’abda kī s’ānti ho,
antariks’a ki
s’ānti (2)
S’ānti samudra
apāra hai, amita
ananta hai s’ānti
So
svarūpa para s’ānti ho,
sarva s’anti
ho s’ānti (3)
Nihaks’ara kī' s’ānti ho,
nitya asīma hai
s’ānti
Apa
s’anti saba
s’ānti hai,
sarva s’antimaya
s’ānti (4)
Aja
sukrta guru s’ānti ho, svayam siddha guru
s’ānti
Abhyāsa siddha guru s’ānti ho, paramparā guru s’ānti
(5)
Santa antarī s’aānti ho,
mukta hansa kī
s’ānti
Pūrna jnāna kī
s’ānti
ho, bhakti mahā
sukha s’ānti [6]
Sahaja samādhi s’ānti ho,
jivan mukta kī
s’ānti
Dayā dharma
kī s’ānti ho,
nija svarūpa kī
s’ānti [7]
Virāga tyāga kī s’ānti ho,
udāsīnatā s’ānti
Sevājita s’is’ya s’ānti ho,
satya s’ānti ho
s’ānti (8)
Hei prabhu s’ānti
svarūpa ho, s’ānti s’ānti maya s’ānti
S’ānti s’ānti jana
s’ānti ho,
pūrna s’āntimaya s’ānti
(9)
Hei prabhu s’ānti
pradāna kara, dūra ho
sarva as’anti
Deva
sadāfala s’āntimaya, s’ānti s’ānti sukha
s’ānti [10]
---O---
Gayatri Mantra (Guru
Mantra)
Om
bhurbhuvah svah Tatsaviturvarenyam bhargo devasya dhimahi dhiyoyo nah
pracodayat
Process: -
This mantra has to be recited eleven times both morning and evening
PRĀNĀYĀMA MANTRA
Om bhuh Om
buvah Om svah. Om
mahah Om janah Om tapah Om satyam.
Process:
- This mantra should be repeated while performing
prānāyam
Ādi
Upadestā: - Amar yogi ananta S’ri Sadguru Sadafaldeo Ji Mahārāj,
Abhyasasiddha Sadguru, S’unya
s’ikhar As’ram, Himalayas
Present Paramparā Sadguru
Ācārya S’ri
Swatantradeo ji Mahārāj, Parama
Tīrtha Sadgurudhām Vrittikūta As’rama, Pakadi (Ballia)
U.P. (India)
Rule For Yoga Practice
(1) You will have to practice yoga firmly
seated in Brahmauhūrta (early hours of the morning before sun-rise)
(2) You will have to practice yoga
every morning and evening at least for one hour
(3) You will have to offer prayer both
morning and evening
(4) You will have to recite ‘Svarveda’
both morning and evening
(5) The practitioner serving his
Sadguru sincerely and regularly is of first order
(6) All should serve and listen to
discourse of Sadguru-saints
Our Addresses For Contact
1. Vrittikoot
Ashram
At & P.o. Pakari. Dist. Ballia (U.P.), INDIA
Phone –
2. Maharshi
Sadafaldeo Asharam
Ganga Bank, Jhoonsi, Allahabad
(U.P.), INDIA
Pin – 211019
Phone – 0532 – 667265
3. Madhumati
Ashram
Janakpur, Buniyad Ganj, Gaya (Bihar),
INDIA
Phone
– 0631 – 450435
4. Maharshi Sadafaldeo Asharam
Dandak Van, Bansia Talab,
Bansda (Gujrat), INDIA
Phone
– 02630-22530
5. Maharshi Sadafaldeo Ashram
Shoonya Shikhar, Ida Malla,
P.O. Valli (Mathana)
Via –
Dugadda
Phone
- 0132041681
|